No edit permissions for Čeština

Text 83-84

sarva-kāla āche ei sudṛḍha ‘niyama’
‘prabhu yadi prasāda pāñā karena śayana

govinda āsiyā kare pāda-samvāhana
tabe yāi’ prabhura ‘śeṣa’ karena bhojana’

sarva-kāla – vždy; āche – je; ei – toto; su-dṛḍha – nemĕnné; niyama – pravidlo; prabhu – Śrī Caitanya Mahāprabhu; yadi – když; prasāda pāñā – po jídle; karena śayana – ulehne; govinda – Govinda; āsiyā – přijde a; kare – provádí; pāda-samvāhana – masáž nohou; tabe – potom; yāi' – jde a; prabhura – Śrī Caitanyi Mahāprabhua; śeṣa – zbytky; karena bhojana – jí.

Bylo trvalým, nemĕnným pravidlem, že vždy, když Śrī Caitanya Mahāprabhu po obĕdĕ odpočíval, Govinda Mu přišel masírovat nohy. Govinda potom vždy uctil zbytky Jeho jídla.

« Previous Next »