No edit permissions for Čeština

Text 1

namāmi haridāsaṁ taṁ
caitanyaṁ taṁ ca tat-prabhum
saṁsthitām api yan-mūrtiṁ
svāṅke kṛtvā nanarta yaḥ

namāmi – s úctou se klaním; haridāsam – Haridāsovi Ṭhākurovi; tam – jemu; caitanyam – Pánu Caitanyovi; tam – Jemu; ca – také; tat-prabhum – jeho pánovi; saṁsthitām – mrtvou; api – zajisté; yat – jehož; mūrtim – tĕlesnou schránku; sva-aṅke – v náručí; kṛtvā – držící; nanarta – tančil; yaḥ – ten, který.

S úctou se klaním Haridāsovi Ṭhākurovi a jeho pánovi, Śrī Caitanyovi Mahāprabhuovi, který tančil s tĕlem Haridāse Ṭhākura v náručí.

« Previous Next »