No edit permissions for Čeština

Text 3

jayādvaitācārya kṛṣṇa-caitanya-priyatama
jaya śrīvāsa-ādi prabhura bhakta-gaṇa

jaya – sláva; advaita-ācārya – Advaitovi Ācāryovi; kṛṣṇa-caitanya – Pánu Caitanyovi Mahāprabhuovi; priya-tama – nesmírnĕ drahý; jaya – sláva; śrīvāsa-ādi – v čele se Śrīvāsem Ṭhākurem; prabhura – Pána Śrī Caitanyi Mahāprabhua; bhakta-gaṇa – oddaným.

Sláva Śrī Advaitovi Ācāryovi, jenž je nesmírnĕ drahý Pánu Caitanyovi! Sláva všem oddaným Pána, v čele se Śrīvāsem Ṭhākurem!

« Previous Next »