No edit permissions for Čeština

Text 7

eka-dina karena prabhu jagannātha daraśana
jagannāthe dekhe sākṣāt vrajendra-nandana

eka-dina – jednoho dne; karena – činí; prabhu – Śrī Caitanya Mahāprabhu; jagannātha – Pána Jagannātha; daraśana – návštĕvu; jagannāthe – Pána Jagannātha; dekhe – vidí; sākṣāt – osobnĕ; vrajendra-nandana – syn Nandy Mahārāje.

Jednoho dne, když se Śrī Caitanya Mahāprabhu v chrámu díval na Pána Jagannātha, zjevil se Pán Jagannātha jako Śrī Kṛṣṇa, syn Nandy Mahārāje, osobnĕ.

« Previous Next »