No edit permissions for Español

Text 7

eka-dina karena prabhu jagannātha daraśana
jagannāthe dekhe sākṣāt vrajendra-nandana

eka-dina—un día; karena—hace; prabhu—Śrī Caitanya Mahāprabhu; jagannātha—el Señor Jagannātha; daraśana—visitar; jagannāthe—al Señor Jagannātha; dekhe—Él ve; sākṣāt—en persona; vrajendra-nandana—el hijo de Mahārāja Nanda.

Un día, mientras Śrī Caitanya Mahāprabhu miraba al Señor Jagannātha en el templo, el Señor Jagannātha Le pareció Śrī Kṛṣṇa en persona, el hijo de Nanda Mahārāja.

« Previous Next »