No edit permissions for Čeština

Text 105

prabhura iṅgite govinda prasāda ānilā
purī-bhāratīre prabhu kichu pāṭhāilā

prabhura iṅgite – na znamení Śrī Caitanyi Mahāprabhua; govinda – Govinda; prasāda ānilā – přinesl zbytky jídla Pána Jagannātha; purī – Paramānandovi Purīmu; bhāratīre – Brahmānandovi Bhāratīmu; prabhu – Pán Śrī Caitanya Mahāprabhu; kichu – nĕco; pāṭhāilā – poslal.

Na znamení Śrī Caitanyi Mahāprabhua přinesl Govinda prasādam Pána Jagannātha a Pán jednu část poslal Paramānandovi Purīmu a Brahmānandovi Bhāratīmu.

« Previous Next »