No edit permissions for Español

Text 105

prabhura iṅgite govinda prasāda ānilā
purī-bhāratīre prabhu kichu pāṭhāilā

prabhura iṅgite—por indicación de Śrī Caitanya Mahāprabhu; govinda—Govinda; prasāda ānilā—trajo los remanentes de la comida del Señor Jagannātha; purī—a Paramānanda Purī; bhāratīre—a Brahmānanda Bhāratī; prabhu—el Señor Śrī Caitanya Mahāprabhu; kichu—un poco; pāṭhāilā—envió.

Siguiendo las indicaciones de Śrī Caitanya Mahāprabhu, Govinda trajo el prasādam del Señor Jagannātha. El Señor envió un poco a Paramānanda Purī y a Brahmānanda Bhāratī.

« Previous Next »