No edit permissions for Čeština

Text 54

tabe svarūpa-rāma-rāya,kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta,
prabhura phirāilā cita,
prabhura kichu sthira haila mana

tabe – poté; svarūpa-rāma-rāya – Svarūpa Dāmodara Gosvāmī a Rāmānanda Rāya; kari' nānā upāya – vymýšlející mnoho způsobů; mahāprabhura – Śrī Caitanyu Mahāprabhua; kare āśvāsana – uklidňují; gāyena – zpívali; saṅgama-gīta – písnĕ o setkání; prabhura – Śrī Caitanyi Mahāprabhua; phirāilā cita – zmĕnily srdce; prabhura – Śrī Caitanyi Mahāprabhua; kichu – ponĕkud; sthira – klidná; haila – stala se; mana – mysl.

Svarūpa Dāmodara a Rāmānanda Rāya vymýšleli různé způsoby, jak Pána uklidnit. Zpívali písnĕ o setkání, které zmĕnily Pánovo srdce a uklidnily Jeho mysl.

« Previous Next »