No edit permissions for Español

Text 54

tabe svarūpa-rāma-rāya,kari’ nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta,
prabhura phirāilā cita,
prabhura kichu sthira haila mana

tabe—a continuación; svarūpa-rāma-rāya—Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya; kari’ nānā upāya—ingeniando muchos medios; mahāprabhura—a Śrī Caitanya Mahāprabhu; kare āśvāsana—calman; gāyena—ellos cantaron; saṅgama-gīta—canciones de encuentro; prabhura—de Śrī Caitanya Mahāprabhu; phirāilā cita—transformaron el corazón; prabhura—de Śrī Caitanya Mahāprabhu; kichu—en cierto modo; sthira—pacífica; haila—se volvió; mana—la mente.

Entonces, Svarūpa Dāmodara y Rāmānanda Rāya trataron de calmar al Señor por diversos medios. Le cantaron canciones de encuentro que transformaron Su corazón y dieron paz a Su mente.

« Previous Next »