No edit permissions for Čeština

Text 86

kṛṣṇa dekhi’ mahāprabhu dhāñā calilā
āge dekhi’ hāsi’ kṛṣṇa antardhāna ha-ilā

kṛṣṇa dekhi' – jakmile uvidĕl Kṛṣṇu; mahāprabhu – Śrī Caitanya Mahāprabhu; dhāñā calilā – rozbĕhl se velkou rychlostí; āge – vpřed; dekhi' – když to vidĕl; hāsi' – usmál se a; kṛṣṇa – Pán Kṛṣṇa; antardhāna ha-ilā – zmizel.

Jakmile Śrī Caitanya Mahāprabhu uvidĕl Kṛṣṇu, velkou rychlostí se k Nĕmu rozbĕhl. Kṛṣṇa se však jen usmál a zmizel.

« Previous Next »