No edit permissions for Čeština

Text 1

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

vande – s úctou se klaním; aham – já; śrī-guroḥ – mého zasvĕcujícího i poučujícího duchovního mistra; śrī-yuta-pada-kamalam – u vznešených lotosových nohou; śrī-gurūn – duchovním mistrům v parampaře, počínaje Mādhavendrou Purīm až po Śrīlu Bhaktisiddhāntu Sarasvatīho Ṭhākura Prabhupādu; vaiṣṇavān – všem vaiṣṇavům, počínaje Pánem Brahmou a dalšími od samého počátku stvoření; ca – a; śrī-rūpam – Śrīlovi Rūpovi Gosvāmīmu; sa-agra-jātam – jeho starším bratrem, Śrī Sanātanou Gosvāmīm; saha-gaṇa-raghunātha-anvitam – s Raghunāthem dāsem Gosvāmīm a jeho společníky; tam – jemu; sa-jīvam – s Jīvou Gosvāmīm; sa-advaitam – s Advaitou Ācāryou; sa-avadhūtam – s Nityānandou Prabhuem; parijana-sahitam – se Śrīvāsem Ṭhākurem a také všemi ostatními oddanými; kṛṣṇa-caitanya-devam – Pánu Śrī Caitanyovi Mahāprabhuovi; śrī-rādhā-kṛṣṇa-pādān – lotosovým nohám Śrī Kṛṣṇy a Rādhārāṇī, kteří vlastní veškerý majestát; saha-gaṇa – se společnicemi; lalitā-śrī-viśākhā-anvitān – v doprovodu Lality a Śrī Viśākhy; ca – také.

S úctou se klaním lotosovým nohám svého duchovního učitele a také všech ostatních učitelů na cestĕ oddané služby. S úctou se klaním všem vaiṣṇavům a šesti Gosvāmīm, včetnĕ Śrīly Rūpy Gosvāmīho, Śrīly Sanātany Gosvāmīho, Raghunātha dāse Gosvāmīho, Jīvy Gosvāmīho a jejich společníků. S úctou se klaním Śrī Advaitovi Ācāryovi Prabhuovi, Śrī Nityānandovi Prabhuovi, Śrī Caitanyovi Mahāprabhuovi a všem Jeho oddaným v čele se Śrīvāsem Ṭhākurem. Dále se s úctou klaním lotosovým nohám Pána Kṛṣṇy, Śrīmatī Rādhārāṇī a všech gopī v čele s Lalitou a Viśākhou.

« Previous Next »