No edit permissions for Čeština

Text 142-143

śrī-rādhā-saha ‘śrī-madana-mohana’
śrī-rādhā-saha ‘śrī-govinda’-caraṇa

śrī-rādhā-saha śrīla ‘śrī-gopīnātha’
ei tina ṭhākura haya ‘gauḍiyāra nātha’

śrī-rādhā-saha – se Śrīmatī Rādhārāṇī; śrī-madana-mohana – Božstvo Madana-mohanajīho; śrī-rādhā-saha – se Śrīmatī Rādhārāṇī; śrī-govinda-caraṇa – lotosové nohy Śrī Govindajīho; śrī-rādhā-saha – se Śrīmatī Rādhārāṇī; śrīla śrī-gopīnātha – překrásný a majestátní Gopīnāthajī; ei tina – všechna tato tři; ṭhākura – Božstva; haya – jsou; gauḍiyāra nātha – uctívanými Božstvy všech gauḍīya-vaiṣṇavů.

Vrindávanská Božstva Madana-mohana se Śrīmatī Rādhārāṇī, Govinda se Śrīmatī Rādhārāṇī a Gopīnātha se Śrīmatī Rādhārāṇī jsou životem a duší gauḍīya-vaiṣṇavů.

« Previous Next »