No edit permissions for Español

Texts 142-143

śrī-rādhā-saha ‘śrī-madana-mohana’
śrī-rādhā-saha ‘śrī-govinda’-caraṇa

śrī-rādhā-saha śrīla ‘śrī-gopīnātha’
ei tina ṭhākura haya ‘gauḍiyāra nātha’

śrī-rādhā-saha—con Śrīmatī Rādhārāṇī; śrī-madana-mohana—la Deidad Madana-mohanajī; śrī-rādhā-saha—con Śrīmatī Rādhārāṇī; śrī-govinda-caraṇa—los pies de loto de Śrī Govindajī; śrī-rādhā-saha—con Śrīmatī Rādhārāṇī; śrīla śrī-gopīnātha—el plenamente hermoso y opulento Gopīnāthajī; ei tina—esas tres; ṭhākura—Deidades; haya—son; gauḍiyāra nātha—adorables para todos los gauḍīya-vaiṣṇavas.

Las Deidades de Vṛndāvana de Madana-mohana con Śrīmatī Rādhārāṇī, Govinda con Śrīmatī Rādhārāṇī, y Gopīnātha con Śrīmatī Rādhārāṇī son la vida misma de los gauḍīya-vaiṣṇavas.

« Previous Next »