No edit permissions for Čeština

Text 116

jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā
bhakta-anurodhe tāhāṅ bhikṣā ye karilā

jyaiṣṭha-māse – v mĕsíci pokrývajícím část kvĕtna a června; prabhu – Śrī Caitanya Mahāprabhu; yameśvara-ṭoṭā – do zahrady Pána Śivy, Yameśvary; āilā – přišel; bhakta-anurodhe – na žádost oddaných; tāhāṅ – tam; bhikṣā ye karilā – přijal prasādam.

V tom samém mĕsíci přišel Śrī Caitanya Mahāprabhu do zahrady Yameśvary (Pána Śivy), kde na žádost oddaných přijal prasādam.

« Previous Next »