No edit permissions for Čeština

Text 145

prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā

prabhu-ājñā – nařízení Pána Nityānandy Prabhua; lañā – beroucí; vaiṣṇavera ājñā – svolení všech vaiṣṇavů; la-ilā – vzal; rāghava-sahite – s Rāghavou Paṇḍitem; nibhṛte – v ústraní; yukti karilā – radil se.

Śrī Raghunātha dāsa si od Pána Nityānandy Prabhua a pak i od všech vaiṣṇavů vyžádal svolení, že může odejít. V ústraní se potom radil s Rāghavou Paṇḍitem.

« Previous Next »