No edit permissions for Español

Text 145

prabhu-ājñā lañā vaiṣṇavera ājñā la-ilā
rāghava-sahite nibhṛte yukti karilā


prabhu-ājñā—la orden del Señor Nityānanda Prabhu; lañā—tomando; vaiṣṇavera ājñā—el permiso de todos los vaiṣṇavasla-ilā—él tomando; rāghava-sahite—con Rāghava Paṇḍita; nibhṛte—en un lugar solitario; yukti karilā—él consultó.


Tras despedirse del Señor Nityānanda Prabhu y de los demás vaiṣṇavas, Śrī Raghunātha dāsa consultó en secreto a Rāghava Paṇḍita.

« Previous Next »