No edit permissions for Čeština

Text 149

aneka ‘prasāda’ dilā pathe khāibāre
tabe punaḥ raghunātha kahe paṇḍitere

aneka prasāda – hodnĕ prasādam; dilā – dal; pathe khāibāre – aby cestou mĕl co jíst; tabe – potom; punaḥ – znovu; raghunātha kahe – Raghunātha dāsa řekl; paṇḍitere – Rāghavovi Paṇḍitovi.

Dal také Raghunāthovi dāsovi na cestu zpĕt domů velké množství prasādam. Potom Raghunātha dāsa k Rāghavovi Paṇḍitovi znovu promluvil.

« Previous Next »