No edit permissions for Čeština
Text 189
svarūpādi-saha gosāñi āchena vasiyā
hena-kāle raghunātha milila āsiyā
svarūpa-ādi-saha – ve společnosti oddaných, vedených Svarūpou Dāmodarem; gosāñi – Pán Śrī Caitanya Mahāprabhu; āchena vasiyā – sedĕl; hena-kāle – tehdy; raghunātha – Raghunātha dāsa; milila – setkal se; āsiyā – když přišel.
Ve chvíli, kdy se Raghunātha dāsa setkal se Śrī Caitanyou Mahāprabhuem, sedĕl Pán uprostřed svých společníků, vedených Svarūpou Dāmodarem.