No edit permissions for Español

Text 189

svarūpādi-saha gosāñi āchena vasiyā
hena-kāle raghunātha milila āsiyā


svarūpa-ādi-saha—en compañía de los devotos, comenzando por Svarūpa Dāmodara; gosāñi—el Señor Śrī Caitanya Mahāprabhu; āchena vasiyā—estaba sentado; hena-kāle—en ese momento; raghunātha—Raghunātha dāsa; milila—fue a ver; āsiyā—yendo.


Cuando Raghunātha dāsa fue a ver a Śrī Caitanya Mahāprabhu, el Señor estaba en compañía de Svarūpa Dāmodara y otros devotos.

« Previous Next »