No edit permissions for Čeština

Text 272

māsa-dui yabe raghunātha nā kare nimantraṇa
svarūpe puchilā tabe śacīra nandana

māsa-dui – dva mĕsíce; yabe – když; raghunātha – Raghunātha dāsa; nā kare nimantraṇa – nezve; svarūpe puchilā – zeptal se Svarūpy Dāmodara; tabe – tehdy; śacīra nandana – syn matky Śacī, Śrī Caitanya Mahāprabhu.

Když už Raghunātha dāsa nepozval Pána Śrī Caitanyu Mahāprabhua dva mĕsíce za sebou, Pán, syn matky Śacī, se na to zeptal Svarūpy Dāmodara.

« Previous Next »