No edit permissions for Español

Text 272

māsa-dui yabe raghunātha nā kare nimantraṇa
svarūpe puchilā tabe śacīra nandana


māsa-dui—durante dos meses; yabe—cuando; raghunātha—Raghunātha dāsa; nā kare nimantraṇa—no invita; svarūpe puchilā—preguntó a Svarūpa Dāmodara; tabe—en ese momento; śacīra nandana—el hijo de madre Śacī, Śrī Caitanya Mahāprabhu.


Cuando pasaron dos meses seguidos sin que Raghunātha dāsa invitase al Señor Śrī Caitanya Mahāprabhu, el Señor, el hijo de Śacī, interrogó a Svarūpa Dāmodara.

« Previous Next »