No edit permissions for Čeština

Text 100

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane

prati-aha – každý den; vallabha-bhaṭṭa – Vallabha Bhaṭṭa; āise – chodí; prabhu-sthāne – za Pánem Śrī Caitanyou Mahāprabhuem; udgrāha-ādi prāya – zbytečné dohady; kare – vede; ācārya-ādi-sane – s Advaitou Ācāryou a ostatními.

Vallabha Bhaṭṭa chodil každý den za Śrī Caitanyou Mahāprabhuem a vedl tam zbytečné dohady s Advaitou Ācāryou a dalšími velkými osobnostmi, jako byl Svarūpa Dāmodara.

« Previous Next »