No edit permissions for Español

Text 100

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane


prati-aha—cada día; vallabha-bhaṭṭa—Vallabha Bhaṭṭa; āise—viene; prabhu-sthāne—a la residencia del Señor Śrī Caitanya Mahāprabhu; udgrāha-ādi prāya—controversias inútiles; kare—hace; ācārya-ādi-sane—con Advaita Ācārya y otros.


Vallabha Bhaṭṭa iba cada día a la residencia de Śrī Caitanya Mahāprabhu y suscitaba inútiles controversias con Advaita Ācārya y otras grandes personalidades, como Svarūpa Dāmodara.

« Previous Next »