No edit permissions for Čeština

Text 63

tabe bhaṭṭa bahu mahā-prasāda ānāila
gaṇa-saha mahāprabhure bhojana karāila

tabe – tehdy; bhaṭṭa – Vallabha Bhaṭṭa; bahu – mnoho; mahā-prasāda – zbytků od Pána Jagannātha; ānāila – přinesl; gaṇa-saha mahāprabhure – Śrī Caitanyu Mahāprabhua a Jeho společníky; bhojana karāila – pohostil.

Vallabha Bhaṭṭa tehdy přinesl velké množství mahā-prasādam od Pána Jagannātha a bohatĕ Śrī Caitanyu Mahāprabhua i Jeho společníky nakrmil.

« Previous Next »