No edit permissions for Español

Text 63

tabe bhaṭṭa bahu mahā-prasāda ānāila
gaṇa-saha mahāprabhure bhojana karāila


tabe—en ese momento; bhaṭṭa—Vallabha Bhaṭṭa; bahu—muchos; mahā-prasāda—remanentes del Señor Jagannātha; ānāila—trajo; gaṇa-saha mahāprabhure—a Śrī Caitanya Mahāprabhu con Sus acompañantes; bhojana karāila—alimentó.


Vallabha Bhaṭṭa trajo entonces una gran cantidad de mahā-prasādam del Señor Jagannātha y alimentó suntuosamente al Señor Śrī Caitanya Mahāprabhu y a Sus acompañantes.

« Previous Next »