No edit permissions for Čeština

Text 63

praṇāma kari’ prabhu kailā caraṇa vandana
prabhure kahaye kichu hāsiyā vacana

praṇāma kari' – poté, co se poklonil; prabhu – Śrī Caitanya Mahāprabhu; kailā caraṇa vandana – vzdal úctu u jeho nohou; prabhure – Caitanyovi Mahāprabhuovi; kahaye – říká; kichu – nĕjaká; hāsiyā – s úsmĕvem; vacana – slova.

Śrī Caitanya Mahāprabhu se Rāmacandrovi Purīmu poklonil a uctil jeho nohy. Rāmacandra Purī se potom usmál a promluvil k Pánu.

« Previous Next »