No edit permissions for Čeština

Text 59

hena-kāle kāśī-miśra āilā prabhu-sthāne
prabhu tāṅre kahe kichu sodvega-vacane

hena-kāle – tehdy; kāśī-miśra – Kāśī Miśra; āilā – přišel; prabhu-sthāne – do sídla Śrī Caitanyi Mahāprabhua; prabhu – Śrī Caitanya Mahāprabhu; tāṅre – jemu; kahe – řekl; kichu – nĕjaká; sa-udvega – s úzkostí; vacane – slova.

Tehdy do sídla Śrī Caitanyi Mahāprabhua přišel Kāśī Miśra a Pán s ním ponĕkud znepokojenĕ hovořil.

« Previous Next »