No edit permissions for Čeština

Text 1

sa jīyāt kṛṣṇa-caitanyaḥ
śrī-rathāgre nanarta yaḥ
yenāsīj jagatāṁ citraṁ
jagannātho ’pi vismitaḥ

saḥ – On; jīyāt – nechť žije dlouho; kṛṣṇa-caitanyaḥ – Pán Śrī Caitanya Mahāprabhu; śrī-ratha-agre – před vozem; nanarta – tančil; yaḥ – který; yena – kým; āsīt – byl; jagatām – celého vesmíru; citram – údiv; jagannāthaḥ – Pán Jagannātha; api – také; vismitaḥ – žasl.

Nechť je oslavován Nejvyšší Pán, Osobnost Božství, Śrī Kṛṣṇa Caitanya, který tančil před vozem Śrī Jagannātha! Jeho tančení ohromilo celý vesmír a žasl i samotný Pán Jagannātha.

« Previous Next »