No edit permissions for Čeština

Text 302

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

śrī-rūpa – Śrī Rūpy Gosvāmīho; raghunātha – Śrī Raghunātha dāse Gosvāmīho; pade – u lotosových nohou; yāra – jehož; āśa – očekávání; caitanya-caritāmṛta – knihu s názvem Caitanya-caritāmṛta; kahe – vypráví; kṛṣṇadāsa – Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.

Já, Kṛṣṇadāsa, vyprávím Śrī Caitanya-caritāmṛtu po vzoru Śrī Rūpy a Śrī Raghunātha. A protože vždy toužím po jejich milosti, modlím se u jejich lotosových nohou.

Takto končí Bhaktivedantovy výklady k patnácté kapitole Madhya-līly Śrī Caitanya-caritāmṛty, ve které je popsáno, jak Pán jedl v domĕ Sārvabhaumy Bhaṭṭācāryi.

« Previous