No edit permissions for Čeština

Text 79

jagannātha parena tathā ‘māḍuyā’ vasana
dekhiyā saghṛṇa haila vidyānidhira mana

jagannātha – Pán Jagannātha; parena – obléká si; tathā – tam; māḍuyā vasana – naškrobenou látku; dekhiyā – když vidĕl; sa-ghṛṇa – se záští; haila – byla; vidyānidhira mana – mysl Vidyānidhiho.

Když Puṇḍarīka Vidyānidhi vidĕl, že Pán Jagannātha dostal naškrobenou látku, trochu se mu to protivilo, což znečistilo jeho mysl.

« Previous Next »