No edit permissions for Čeština

Text 224

bhaṭṭācārya, sei vipra ‘kṛṣṇa-nāma’ gāya
nācite nācite pathe prabhu cali’ yāya

bhaṭṭācārya – Bhaṭṭācārya; sei vipra – ten brāhmaṇa; kṛṣṇa-nāma gāya – zpívají svaté jméno Kṛṣṇy; nācite nācite – tančící a tančící; pathe – na cestĕ; prabhu – Śrī Caitanya Mahāprabhu; cali' yāya – jde dále.

Na pokyn Pána začali Balabhadra Bhaṭṭācārya s brāhmaṇou zpívat svaté jméno Kṛṣṇy. Pán tančil a pokračoval dále po cestĕ.

« Previous Next »