No edit permissions for Čeština

Text 58

madhyāhna karite vipra prabhure kahilā
rūpa-gosāñi se-divasa tathāñi rahilā

madhyāhna karite – poobĕdvat; viprabrāhmaṇa z Dakšinu; prabhure – Śrī Caitanyu Mahāprabhua; kahilā – požádal; rūpa-gosāñi – Rūpa Gosvāmī; se-divasa – toho dne; tathāñi – tam; rahilā – zůstal.

Brāhmaṇa potom Śrī Caitanyu Mahāprabhua požádal, aby se naobĕdval. Rūpa Gosvāmī tam toho dne zůstal také.

« Previous Next »