No edit permissions for Español

Texto 58

madhyāhna karite vipra prabhure kahilā
rūpa-gosāñi se-divasa tathāñi rahilā


madhyāhna karite—que aceptara el almuerzo; vipra—el brāhmaṇa de Deccan; prabhure—a Śrī Caitanya Mahāprabhu; kahilā—pidió; rūpa-gosāñi—Rūpa Gosvāmī; se-divasa—ese día; tathāñi—allí; rahilā—se quedó.


El brāhmaṇa pidió entonces a Śrī Caitanya Mahāprabhu que aceptase el almuerzo. También Rūpa Gosvāmī pasó allí el día.

« Previous Next »