Text 77
caṇḍīdāsa, vidyāpati, rāyera nāṭaka-gīti,
karṇāmṛta, śrī-gīta-govinda
svarūpa-rāmānanda-sane, mahāprabhu rātri-dine,
gāya, śune — parama ānanda
caṇḍīdāsa – básník Caṇḍīdāsa; vidyāpati – básník Vidyāpati; rāyera – básníka Rāye Rāmānandy; nāṭaka – Jagannātha-vallabha-nāṭaka; gīti – písnĕ; karṇāmṛta – Kṛṣṇa-karṇāmṛtu od Bilvamaṇgala Ṭhākura; śrī-gīta-govinda – Gīta-govindu od Jayadevy Gosvāmīho; svarūpa – Svarūpa Dāmodara; rāmānanda-sane – s Rāyem Rāmānandou; mahāprabhu – Pán Caitanya Mahāprabhu; rātri-dine – dnem a nocí; gāya – zpívá; śune – naslouchá; parama ānanda – s velkou radostí.
Svůj čas také trávil čtením knih a zpíváním písní Caṇḍīdāse a Vidyāpatiho a posloucháním citátů z Jagannātha-vallabha-nāṭaky, Kṛṣṇa-karṇāmṛty a Gīta-govindy. Śrī Caitanya Mahāprabhu tak trávil své dny a noci radostným zpíváním a nasloucháním ve společnosti Svarūpy Dāmodara a Rāmānandy Rāye.