No edit permissions for Español

Text 77

caṇḍīdāsa, vidyāpati,rāyera nāṭaka-gīti,
karṇāmṛta, śrī-gīta-govinda
svarūpa-rāmānanda-sane,
mahāprabhu rātri-dine,
gāya, śune — parama ānanda

caṇḍīdāsa—el poeta Caṇḍīdāsa; vidyāpati—el poeta Vidyāpati; rāyera—del poeta Rāya Rāmānanda; nāṭaka—el Jagannātha-vallabha-nāṭaka; gīti—canciones; karṇāmṛta—el Kṛṣṇa-karṇāmṛta de Bilvamaṅgala Ṭhākura; śrī-gīta-govinda—el Gīta-govinda, de Jayadeva Gosvāmī; svarūpa—Svarūpa Dāmodara; rāmānanda-sane—con Rāya Rāmānanda; mahāprabhu—el Señor Caitanya Mahāprabhu; rātri-dine—día y noche; gāya—canta; śune—escucha; parama ānanda—con gran placer.

El Señor también pasaba el tiempo leyendo los libros de Caṇḍīdāsa y Vidyāpati y cantando Sus canciones, así como escuchando citas del Jagannātha-vallabha-nāṭaka, del Kṛṣṇa-karṇāmṛta y del Gīta-govinda. De ese modo, en compañía de Svarūpa Dāmodara y Rāya Rāmānanda, Śrī Caitanya Mahāprabhu pasaba Sus días y noches cantando y escuchando con gran placer.

« Previous Next »