No edit permissions for Čeština

Text 179

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda, — pañca jana

tapana miśra – Tapana Miśra; raghunātha – Raghunātha; mahārāṣṭrīya brāhmaṇabrāhmaṇa z Maháráštry; candraśekhara – Candraśekhara; kīrtanīyā-paramānanda – Paramānanda, který často vedl kīrtany; pañca jana – tĕchto pĕt osob.

Tĕmi pĕti oddanými byli Tapana Miśra, Raghunātha, dále brāhmaṇa z Maháráštry, Candraśekhara a Paramānanda Kīrtanīyā.

« Previous Next »