No edit permissions for English

Text 179

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda, — pañca jana

tapana miśra — Tapana Miśra; raghunātha — Raghunātha; mahārāṣṭrīya brāhmaṇa — the Maharashtriyan brāhmaṇa; candraśekhara — Candraśekhara; kīrtanīyā-paramānanda — Paramānanda, who used to perform kīrtana; pañca jana — these five persons.

These five devotees were Tapana Miśra, Raghunātha, the Maharashtriyan brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.

« Previous Next »