No edit permissions for Čeština

Text 281

śrī-rūpa-sanātana-raghunātha-jīva-caraṇa,
śire dhari, — yāra karoṅ āśa
kṛṣṇa-līlāmṛtānvita,
caitanya-caritāmṛta,
kahe kichu dīna kṛṣṇadāsa

śrī-rūpa-sanātana – Śrīly Rūpy Gosvāmīho a Sanātany Gosvāmīho; raghunātha-jīva – Raghunātha dāse Gosvāmīho, Raghunātha Bhaṭṭy Gosvāmīho a Śrīly Jīvy Gosvāmīho; caraṇa – lotosové nohy; śire dhari – beroucí na svou hlavu; yāra – kterých; karoṅ āśa – neustále toužím; kṛṣṇa-līlā-amṛta-anvita – smíšené s nektarem kṛṣṇa-līly; caitanya-caritāmṛta – zábavy Pána Śrī Caitanyi Mahāprabhua; kahe – snaží se říci; kichu – nĕco; dīna – velmi pokorný; kṛṣṇadāsa – Kṛṣṇadāsa Kavirāja Gosvāmī.

Pokládám si na hlavu lotosové nohy Śrīly Rūpy Gosvāmīho, Śrī Sanātany Gosvāmīho, Raghunātha dāse Gosvāmīho, Raghunātha Bhaṭṭy Gosvāmīho a Jīvy Gosvāmīho, protože vždy toužím po jejich milosti. Tak se já, Kṛṣṇadāsa, pokornĕ snažím popsat nektar zábav Śrī Caitanyi Mahāprabhua, smíšených se zábavami Pána Kṛṣṇy.

« Previous Next »