No edit permissions for Čeština
Text 120
vyākula hañā prabhu bhūmite paḍilā
gosāñi dekhiyā ācārya nṛtya sambarilā
vyākula hañā – jelikož byl příliš rozrušený; prabhu – Pán; bhūmite – na zem; paḍilā – upadl; gosāñi – Pána; dekhiyā – jakmile uvidĕl; ācārya – Advaita Ācārya; nṛtya – tanec; sambarilā – zastavil.
Najednou Śrī Caitanya Mahāprabhu, rozrušený extází, upadl na zem. Jakmile to Advaita Ācārya uvidĕl, ihned zastavil tanec.