No edit permissions for Čeština

SLOKA 25

yudhiṣṭhira uvāca
kaccid ānarta-puryāṁ naḥ
sva-janāḥ sukham āsate
madhu-bhoja-daśārhārha-
sātvatāndhaka-vṛṣṇayaḥ

yudhiṣṭhiraḥ uvāca—Yudhiṣṭhira řekl; kaccit—zdali; ānarta-puryām — Dvāraky; naḥ—naši; sva-janāḥ—příbuzní; sukham—šťastně; āsate—tráví své dny; madhu—Madhu; bhoja—Bhoja; daśārha—Daśārha; ārha — Ārha; sātvata—Sātvata; andhaka—Andhaka; vṛṣṇayaḥ—z rodiny Vṛṣṇiho.

Mahārāja Yudhiṣṭhira řekl: Můj drahý bratře, řekni mi prosím, zda naši přátelé a příbuzní — Madhu, Bhoja, Daśārha, Ārha, Sātvata, Andhaka a členové yaduovské rodiny — tráví své dny šťastně.

« Previous Next »