No edit permissions for Čeština

SLOKA 11

gṛhītvā śṛṅgayos taṁ vā
aṣṭādaśa padāni saḥ
pratyapovāha bhagavān
gajaḥ prati-gajaṁ yathā

gṛhītvā  —  poté, co chytil; śṛṅgayoḥ  —  za rohy; tam  —  ho; vai  —  vskutku; aṣṭādaśa  —  osmnáct; padāni  —  kroků; saḥ  —  On; pratyapovāha  —  odhodil; bhagavān  —  Nejvyšší Pán; gajaḥ  —  slon; prati-gajam  —  sloního soka; yathā  —  jako.

Nejvyšší Pán Kṛṣṇa chytil Ariṣṭāsuru za rohy a odhodil ho osmnáct kroků dozadu, jako by to mohl učinit slon v boji se svým sokem.

« Previous Next »