No edit permissions for Čeština

SLOKA 5

sa cāśvaiḥ śaibya-sugrīva-
meghapuṣpa-balāhakaiḥ
yuktaṁ ratham upānīya
tasthau prāñjalir agrataḥ

saḥ  —  on, Dāruka; ca  —  a; aśvaiḥ  —  s koňmi; śaibya-sugrīva-meghapuṣpa-balāhakaiḥ  —  jménem Śaibya, Sugrīva, Meghapuṣpa a Balāhaka; yuktam  —  zapřaženými; ratham  —  kočár; upānīya  —  přivážející; tasthau  —  stál; prāñjaliḥ  —  s rukama uctivĕ sepjatýma; agrataḥ  —  vpředu.

Dāruka přivezl Pánův kočár tažený koňmi jménem Śaibya, Sugrīva, Meghapuṣpa a Balāhaka. Potom zůstal stát před Pánem Kṛṣṇou se sepjatýma rukama.

Śrīla Viśvanātha Cakravartī cituje tento text z Padma Purāṇy popisující konĕ z kočáru Pána Kṛṣṇy:

śaibyas tu śuka-patrābhaḥ
sugrīvo hema-piṅgalaḥ
meghapuṣpas tu meghābhaḥ
pāṇḍuro hi balāhakaḥ

„Śaibya byl zelený jako papouščí křídla, Sugrīva zlatožlutý, Meghapuṣpa barvy mraku a Balāhaka bĕlavý.“

« Previous Next »