No edit permissions for Čeština

SLOKA 23

tato gauhyaka-gāndharva-
paiśācoraga-rākṣasīḥ
prāyuṅkta śataśo daityaḥ
kārṣṇir vyadhamayat sa tāḥ

tataḥ  —  potom; gauhyaka-gāndharva-paiśāca-uraga-rākṣasīḥ  —  (zbranĕ) Guhyaků, Gandharvů, čarodĕjů, nebeských hadů a Rākṣasů (lidožroutů); prāyuṅkta  —  použil; śataśaḥ  —  stovky; daityaḥ  —  démon; kārṣṇiḥ  —  Pán Pradyumna; vyadhamayat  —  srazil; saḥ  —  On; tāḥ  —  tyto.

Démon potom vypustil stovky mystických zbraní patřících Guhyakům, Gandharvům, Piśācům, Uragům a Rākṣasům, ale Pán Kārṣṇi, Pradyumna, je všechny srazil k zemi.

« Previous Next »