No edit permissions for Korean

Text 23

tato gauhyaka-gāndharva-
paiśācoraga-rākṣasīḥ
prāyuṅkta śataśo daityaḥ
kārṣṇir vyadhamayat sa tāḥ

tataḥ — then; gauhyaka-gāndharva-paiśāca-uraga-rākṣasīḥ — (weapons) of the Guhyakas, Gandharvas, witches, celestial serpents and Rākṣasas (man-eaters); prāyuṅkta — he used; śataśaḥ — hundreds; daityaḥ — the demon; kārṣṇiḥ — Lord Pradyumna; vyadhamayat — struck down; saḥ — He; tāḥ — these.

The demon then unleashed hundreds of mystic weapons belonging to the Guhyakas, Gandharvas, Piśācas, Uragas and Rākṣasas, but Lord Kārṣṇi, Pradyumna, struck them all down.

« Previous Next »