No edit permissions for Čeština

SLOKA 10-12

bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ

śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit

viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ

bhānuḥ subhānuḥ svarbhānuḥ  —  Bhānu, Subhānu a Svarbhānu; prabhānaḥ bhānumān  —  Prabhānu a Bhānumān; tathā  —  také; candrabhānuḥ bṛhadbhānuḥ  —  Candrabhānu a Bṛhadbhānu; atibhānuḥ  —  Atibhānu; tathā  —  také; aṣṭamaḥ  —  osmý; śrībhānuḥ  —  Śrībhānu; pratibhānuḥ  —  Pratibhānu; ca  —  a; satyabhāmā  —  Satyabhāmy; ātmajāḥ  —  synové; daśa  —  deset; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit  —  Sāmba, Sumitra, Purujit, Śatajit a Sahasrajit; vijayaḥ citraketuḥ ca  —  Vijaya a Citraketu; vasumān draviḍaḥ kratuḥ  —  Vasumān, Draviḍa a Kratu; jāmbavatyāḥ  —  Jāmbavatī; sutāḥ  —  synové; hi  —  vskutku; ete  —  tito; sāmba-ādyāḥ  —  počínaje Sāmbou; pitṛ  —  svým otcem; sammatāḥ  —  oblíbeni.

Deseti syny Satyabhāmy byli Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (osmý), Śrībhānu a Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa a Kratu byli synové Jāmbavatī. Tĕchto deset počínaje Sāmbou byli oblíbenci svého otce.

Śrīla Jīva Gosvāmī překládá složeninu pitṛ-sammatāḥ v tomto verši jako „vysoce váženi svým otcem“. Toto slovo také vyjadřuje, že tito synové, tak jako ostatní již zmínĕní, požívali stejné vážnosti jako jejich slavný otec, Pán Kṛṣṇa.

« Previous Next »