No edit permissions for Japanese

Texts 10-12

bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ

śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit

viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ

bhānuḥ subhānuḥ svarbhānuḥ — Bhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān — Prabhānu and Bhānumān; tathā — also; candrabhānuḥ bṛhadbhānuḥ — Candrabhānu and Bṛhadbhānu; atibhānuḥ — Atibhānu; tathā — also; aṣṭamaḥ — the eighth; śrībhānuḥ — Śrībhānu; pratibhānuḥ — Pratibhānu; ca — and; satyabhāmā — of Satyabhāmā; ātmajāḥ — the sons; daśa — ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit — Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ ca — Vijaya and Citraketu; vasumān draviḍaḥ kratuḥ — Vasumān, Draviḍa and Kratu; jāmbavatyāḥ — of Jāmbavatī; sutāḥ — sons; hi — indeed; ete — these; sāmba-ādyāḥ — headed by Sāmba; pitṛ — by their father; sammatāḥ — favored.

The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father’s favorites.

Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as “highly regarded by their father.” The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.

« Previous Next »