No edit permissions for Čeština

SLOKA 42

dagdhvā vārāṇasīṁ sarvāṁ
viṣṇoś cakraṁ sudarśanam
bhūyaḥ pārśvam upātiṣṭhat
kṛṣṇasyākliṣṭa-karmaṇaḥ

dagdhvā  —  poté, co spálil; vārāṇasīm  —  Vārāṇasī; sarvām  —  celé; viṣṇoḥ  —  Pána Viṣṇua; cakram  —  disk; sudarśanam  —  Sudarśana; bhūyaḥ  —  opĕt; pārśvam  —  po bok; upātiṣṭhat  —  odebral se; kṛṣṇasya  —  Kṛṣṇy; akliṣṭa  —  bez potíží nebo únavy; karmaṇaḥ  —  jehož činy.

Po spálení celého mĕsta Vārāṇasī se Sudarśana cakra Pána Viṣṇua vrátila po bok Śrī Kṛṣṇy, jehož činy jsou prosté námahy.

« Previous Next »