No edit permissions for Japanese

Text 42

dagdhvā vārāṇasīṁ sarvāṁ
viṣṇoś cakraṁ sudarśanam
bhūyaḥ pārśvam upātiṣṭhat
kṛṣṇasyākliṣṭa-karmaṇaḥ

dagdhvā — having burned; vārāṇasīm — Vārāṇasī; sarvām — all; viṣṇoḥ — of Lord Viṣṇu; cakram — the disc; sudarśanam — Sudarśana; bhūyaḥ — once again; pārśvam — the side; upātiṣṭhat — went to; kṛṣṇasya — of Kṛṣṇa; akliṣṭa — without trouble or fatigue; karmaṇaḥ — whose actions.

After burning down the entire city of Vārāṇasī, Lord Viṣṇu’s Sudarśana cakra returned to the side of Śrī Kṛṣṇa, whose actions are effortless.

« Previous Next »