No edit permissions for Čeština

SLOKA 22

tato dṛṣadvatīṁ tīrtvā
mukundo ’tha sarasvatīm
pañcālān atha matsyāṁś ca
śakra-prastham athāgamat

tataḥ  —  potom; dṛṣadvatīm  —  řeku Dṛṣadvatī; tīrtvā  —  překračující; mukundaḥ  —  Pán Kṛṣṇa; atha  —  potom; sarasvatīm  —  řeku Sarasvatī; pañcālān  —  provincii Pañcāla; atha  —  potom; matsyān  —  provincii Matsya; ca  —  také; śakra-prastham  —  do Indraprasthy; atha  —  a; āgamat  —  přijel.

Po překročení řek Dṛṣadvatī a Sarasvatī projel Pañcālou a Matsyou a nakonec přijel do Indraprasthy.

« Previous Next »