No edit permissions for Čeština

SLOKA 45

hāhā-kāro mahān āsīn
nihate magadheśvare
pūjayām āsatur bhīmaṁ
parirabhya jayācyatau

hāhā-kāraḥ  —  nářek; mahān  —  velký; āsīt  —  propukl; nihate  —  když byl zabit; magadha-īśvare  —  vládce provincie Magadhy; pūjayām āsatuḥ  —  oba poctili; bhīmam  —  Bhīmu; parirabhya  —  objímající; jaya  —  Arjuna; acyutau  —  a Kṛṣṇa.

Po smrti vládce Magadhy propukl velký nářek, zatímco Arjuna a Kṛṣṇa gratulovali Bhīmovi objetím.

« Previous Next »